Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Apsaras, Gandharva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ / (1.1) Par.?
taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham // (1.2) Par.?
divi spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya / (2.1) Par.?
mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ // (2.2) Par.?
anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt / (3.1) Par.?
samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti // (3.2) Par.?
abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve / (4.1) Par.?
tābhyo vo devīr nama it kṛṇomi // (4.2) Par.?
yāḥ klandās tamiṣīcayo 'kṣakāmā manomuhaḥ / (5.1) Par.?
tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ // (5.2) Par.?
Duration=0.0240159034729 secs.