Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): long live, āyus, pediatrics, child diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne / (1.1) Par.?
ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam // (1.2) Par.?
pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ / (2.1) Par.?
bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u // (2.2) Par.?
parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u / (3.1) Par.?
śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva // (3.2) Par.?
ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ / (4.1) Par.?
kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam // (4.2) Par.?
yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ / (5.1) Par.?
taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam // (5.2) Par.?
Duration=0.019218921661377 secs.