Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pumān puṃsaḥ parijāto 'śvatthaḥ khadirād adhi / (1.1) Par.?
sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām // (1.2) Par.?
tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ / (2.1) Par.?
indreṇa vṛtraghnā medī mitreṇa varuṇena ca // (2.2) Par.?
yathāśvattha nirabhano 'ntar mahaty arṇave / (3.1) Par.?
evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām // (3.2) Par.?
yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ / (4.1) Par.?
tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi // (4.2) Par.?
sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ / (5.1) Par.?
aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām // (5.2) Par.?
yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān / (6.1) Par.?
evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca // (6.2) Par.?
te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt / (7.1) Par.?
na vaibādhapraṇuttānāṃ punar asti nivartanam // (7.2) Par.?
praiṇān nude manasā pra cittenota brahmaṇā / (8.1) Par.?
praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe // (8.2) Par.?
Duration=0.023332118988037 secs.