Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva / (1.1) Par.?
tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ // (1.2) Par.?
mitraś ca varuṇaś cendro rudraś ca cetatu / (2.1) Par.?
devāso viśvadhāyasas te māñjantu varcasā // (2.2) Par.?
yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ / (3.1) Par.?
yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu // (3.2) Par.?
yat te varco jātavedo bṛhad bhavaty āhuteḥ / (4.1) Par.?
yāvat sūryasya varca āsurasya ca hastinaḥ / (4.2) Par.?
tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā // (4.3) Par.?
yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute / (5.1) Par.?
tāvat samaitv indriyaṃ mayi taddhastivarcasam // (5.2) Par.?
hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi / (6.1) Par.?
tasya bhagena varcasābhi ṣiñcāmi mām aham // (6.2) Par.?
Duration=0.062058925628662 secs.