Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī / (1.1) Par.?
kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ // (1.2) Par.?
yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham / (2.1) Par.?
vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām // (2.2) Par.?
amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati / (3.1) Par.?
aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikrati // (3.2) Par.?
sahasradhāman viśikhān vigrīvāṁ chāyayā tvam / (4.1) Par.?
prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara // (4.2) Par.?
anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam / (5.1) Par.?
yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu // (5.2) Par.?
yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim / (6.1) Par.?
cakāra bhadram asmabhyam ātmane tapanam tu saḥ // (6.2) Par.?
apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ / (7.1) Par.?
apāha yātudhānīr apa sarvā arāyyaḥ // (7.2) Par.?
apamṛjya yātudhānān apa sarvā arāyyaḥ / (8.1) Par.?
apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe // (8.2) Par.?
Duration=0.036916017532349 secs.