Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uto asy abandhukṛd uto asi nu jāmikṛt / (1.1) Par.?
uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam // (1.2) Par.?
brāhmaṇena paryuktāsi kaṇvena nārṣadena / (2.1) Par.?
senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe // (2.2) Par.?
agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan / (3.1) Par.?
uta trātāsi pākasyātho hantāsi rakṣasaḥ // (3.2) Par.?
yad ado devā asurāṃs tvayāgre nirakurvata / (4.1) Par.?
tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ // (4.2) Par.?
vibhindatī śataśākhā vibhindan nāma te pitā / (5.1) Par.?
pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati // (5.2) Par.?
asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ / (6.1) Par.?
tad vai tato vidhūpāyat pratyak kartāram ṛcchatu // (6.2) Par.?
pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam / (7.1) Par.?
sarvān macchapathāṃ adhi varīyo yāvayā vadham // (7.2) Par.?
śatena mā pari pāhi sahasreṇābhi rakṣā mā / (8.1) Par.?
indras te vīrudhāṃ pata ugra ojmānam ā dadhat // (8.2) Par.?
Duration=0.026320934295654 secs.