Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (1.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ // (1.2) Par.?
anāptā ye vaḥ prathamā yāni karmāṇi cakrire / (2.1) Par.?
vīrān no atra mā dabhan tad va etat puro dadhe // (2.2) Par.?
sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ / (3.1) Par.?
tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave // (3.2) Par.?
pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ / (4.1) Par.?
dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ // (4.2) Par.?
nv etenārātsīr asau svāhā / (5.1) Par.?
tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ // (5.2) Par.?
avaitenārātsīr asau svāhā / (6.1) Par.?
tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ // (6.2) Par.?
apaitenārātsīr asau svāhā / (7.1) Par.?
tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ // (7.2) Par.?
mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam // (8.1) Par.?
cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete / (9.1) Par.?
menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti // (9.2) Par.?
yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt / (10.1) Par.?
tvaṃ tān agne menyāmenīn kṛṇu svāhā // (10.2) Par.?
indrasya gṛho 'si / (11.1) Par.?
taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena // (11.2) Par.?
indrasya śarmāsi / (12.1) Par.?
taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena // (12.2) Par.?
indrasya varmāsi / (13.1) Par.?
taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena // (13.2) Par.?
indrasya varūtham asi / (14.1) Par.?
taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena // (14.2) Par.?
Duration=0.05177903175354 secs.