Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parvatād divo yoner aṅgādaṅgāt samābhṛtam / (1.1) Par.?
śepo garbhasya retodhāḥ sarau parṇam ivā dadhat // (1.2) Par.?
yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe / (2.1) Par.?
evā dadhāmi te garbhaṃ tasmai tvām avase huve // (2.2) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (3.1) Par.?
garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā // (3.2) Par.?
garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ / (4.1) Par.?
garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te // (4.2) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (5.1) Par.?
ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te // (5.2) Par.?
yad veda rājā varuṇo yad vā devī sarasvatī / (6.1) Par.?
yad indro vṛtrahā veda tad garbhakaraṇaṃ piba // (6.2) Par.?
garbho asy oṣadhīnāṃ garbho vanaspatīnām / (7.1) Par.?
garbho viśvasya bhūtasya so agne garbham eha dhāḥ // (7.2) Par.?
adhi skanda vīrayasva garbham ā dhehi yonyām / (8.1) Par.?
vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi // (8.2) Par.?
vi jihīṣva bārhatsāme garbhas te yonim ā śayām / (9.1) Par.?
aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam // (9.2) Par.?
dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (10.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (10.2) Par.?
tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (11.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (11.2) Par.?
savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (12.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (12.2) Par.?
prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (13.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (13.2) Par.?
Duration=0.053555965423584 secs.