Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye / (1.1) Par.?
āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (1.2) Par.?
yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi / (2.1) Par.?
avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām // (2.2) Par.?
yāṃ te cakrur ekaśaphe paśūnām ubhayādati / (3.1) Par.?
gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (3.2) Par.?
yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām / (4.1) Par.?
kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (4.2) Par.?
yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ / (5.1) Par.?
śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām // (5.2) Par.?
yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane / (6.1) Par.?
akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (6.2) Par.?
yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe / (7.1) Par.?
yad
ac.s.f.
tvad
d.s.a.
kṛ
3. pl., Perf.
→ kṛ (7.2) [conj]
← tad (7.2) [acl (3)]
senā,
l.s.f.
yad
ac.s.f.
kṛ
3. pl., Perf.
iṣu
comp.
∞ āyudha,
l.s.n.
dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (7.2) Par.?
dundubhi
l.s.m.
kṛtyā
ac.s.f.
yad
ac.s.f.
kṛ,
3. pl., Perf.
← kṛ (7.1) [conj (3)]
punar
indecl.
prati
indecl.
hṛ
1. sg., Pre. ind.
root
tad.
ac.s.f.
→ kṛ (7.1) [acl]
yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ / (8.1) Par.?
sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām // (8.2) Par.?
yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām / (9.1) Par.?
mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām // (9.2) Par.?
apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi / (10.1) Par.?
adhīro maryādhīrebhyaḥ saṃ jabhārācittyā // (10.2) Par.?
yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim / (11.1) Par.?
cakāra bhadram asmabhyam abhago bhagavadbhyaḥ // (11.2) Par.?
kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam / (12.1) Par.?
indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā // (12.2) Par.?
Duration=0.077586889266968 secs.