Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons, against rivals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi // (1) Par.?
devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi // (2) Par.?
vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi // (3) Par.?
evānevāva sā garat // (4) Par.?
yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu // (5) Par.?
nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma // (6) Par.?
suyāmaṃś cākṣuṣa // (7) Par.?
idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje // (8) Par.?
yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim // (9) Par.?
yaj jāgrad yat supto yad divā yan naktam // (10) Par.?
yad aharahar abhigacchāmi tasmād enam avadaye // (11) Par.?
taṃ jahi tena mandasva tasya pṛṣṭīr apiśṛṇīhi // (12) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (13) Par.?
Duration=0.029294013977051 secs.