UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12814
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dīrghasattraṃ ha vā eta upayanti ye 'gnihotraṃ juhvati // (1)
Par.?
etaddha vai sattraṃ jarāmūrīyam // (2)
Par.?
jarayā vā hy evāsmān mucyate mṛtyunā vā // (3)
Par.?
tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti // (4)
Par.?
vajro vai cakraḥ // (5)
Par.?
vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti // (6)
Par.?
kurvīta haiva niṣkṛtim api heṣṭyā yajeta // (7)
Par.?
tad u tathā na vidyāt // (8)
Par.?
imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte // (9) Par.?
tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ // (10)
Par.?
kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti // (11)
Par.?
sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti // (12)
Par.?
trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā // (13)
Par.?
teṣāṃ yadi kaścid antareṇa sann
ejiyeta kiṃ tatra karma kā prāyaścittir iti // (14)
Par.?
Duration=0.050425052642822 secs.