Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt / (1.1) Par.?
grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam // (1.2) Par.?
yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva / (2.1) Par.?
tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya // (2.2) Par.?
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam / (3.1) Par.?
indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram // (3.2) Par.?
śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān / (4.1) Par.?
śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam // (4.2) Par.?
Duration=0.014333963394165 secs.