Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): odana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ / (1.1) Par.?
ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi // (1.2) Par.?
pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ / (2.1) Par.?
dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana // (2.2) Par.?
ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām / (3.1) Par.?
ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra // (3.2) Par.?
ṛcā kumbhy adhihitā sāmnā pacyata odanaḥ / (4.1) Par.?
aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ // (4.2) Par.?
ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja / (5.1) Par.?
yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi // (5.2) Par.?
ūrdhvaḥ prehi mā saṃ vikthā vy asya rajo antaram / (6.1) Par.?
rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam // (6.2) Par.?
turo no aturo bhava saṃ dhībhir dhīyatām ayam / (7.1) Par.?
saṃ pṛthivyā sam agninā saṃ sūryasya raśmibhiḥ saṃ devānām apasyayā // (7.2) Par.?
ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ / (8.1) Par.?
mṛtyoḥ padaṃ yopayanto nv eta paścā nikṛtya mṛtyuṃ padayopanena // (8.2) Par.?
Duration=0.17753481864929 secs.