Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against natural disasters, against pest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paro 'pehi paraś cara paras tarda parastaram / (1.1) Par.?
agner vātasya dhrājyā apa bādhe ahaṃ tvām // (1.2) Par.?
udakasyedam ayanaṃ vātasyedaṃ nibhañjanam / (2.1) Par.?
agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava // (2.2) Par.?
pari tvā kṛṣṇavartanir agnir dhūmenārciṣā / (3.1) Par.?
sa tvaṃ tarda paraś carānyat tarddhi tṛṇaṃ yavāt // (3.2) Par.?
ye tardā asureṣitā devebhir iṣitāś ca ye / (4.1) Par.?
sarvāṃs tān brahmaṇā vayaṃ śalabhāñ jambhayāmasi // (4.2) Par.?
śalabhasya śalabhyās tardasyo patatriṇaḥ / (5.1) Par.?
agner vātasya dhrājyāpi nahyāma āsyam // (5.2) Par.?
idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam / (6.1) Par.?
ākhor ghuṇasya tardasya teṣāṃ snāvnāpi nahyata // (6.2) Par.?
dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī / (7.1) Par.?
ākhor ghuṇasya jātāni tāni jambhaya tejasā // (7.2) Par.?
tūlaṃ tardas tṛṇasyāttu mūlam ākhur dhiyeṣitaḥ / (8.1) Par.?
atho vṛkṣasya phalgu yad ghuṇā adantu mā yavam // (8.2) Par.?
Duration=0.032574892044067 secs.