Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for political power

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśva iva ratham ā datsva siṃha iva puruṣaṃ hara / (1.1) Par.?
hastīva naḍvalān bhaṅdhi bhrātṛvyāṇāṃ śriyaṃ vṛha // (1.2) Par.?
tat te kṛṇotu kaśyapo brahma devair abhiṣṭutam / (2.1) Par.?
āprītam avirādhukam // (2.2) Par.?
etaṃ khadiram ā harātho tejanam ā hara / (3.1) Par.?
utaitaṃ parṇam ā harā harānaḍuho balam // (3.2) Par.?
idhmān devaiḥ samābhṛtāṃs tāṃs te prādād bṛhaspatiḥ / (4.1) Par.?
tān ā dhehi samāhite 'gnau sūryābhicakṣaṇe // (4.2) Par.?
tebhiṣ ṭvam uttaro bhava bhrātṛvyāṇāṃ śriyaṃ vṛha / (5.1) Par.?
atho eṣāṃ payo hara // (5.2) Par.?
ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye / (6.1) Par.?
śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ // (6.2) Par.?
vasur asīndranāmāyuṣmān chataśāradaḥ / (7.1) Par.?
sa indra iva deveṣu tviṣīmān viśa ā vada // (7.2) Par.?
Duration=0.023639917373657 secs.