Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe // (1.1) Par.?
rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ // (2.1) Par.?
so 'tyarthaṃ nirgrantheṣvabhiprasannaḥ // (3.1) Par.?
tena sadṛśāt kulāt kalatramānītam // (4.1) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (5.1) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā // (6.1) Par.?
bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat // (7.1) Par.?
rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ // (8.1) Par.?
adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva // (9.1) Par.?
dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ // (10.1) Par.?
upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā // (11.1) Par.?
kiṃ janayiṣyatīti // (12.1) Par.?
bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (13.1) Par.?
tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ // (14.1) Par.?
bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ // (15.1) Par.?
p. 263
tasya nātidūre bhūrikastiṣṭhati // (16.1) Par.?
sa saṃlakṣayati yadapyasmākamekaṃ bhaikṣākulam tadapi śramaṇo gautamo 'nvāvartayati // (17.1) Par.?
gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti // (18.1) Par.?
sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ // (19.1) Par.?
kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (20.1) Par.?
sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva // (21.1) Par.?
sa saṃlakṣayati yadi anusaṃvarṇayiṣyāmyahaṃ gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati // (22.1) Par.?
tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati // (23.1) Par.?
subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā // (24.1) Par.?
ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati // (25.1) Par.?
kulamuddyotayiṣyatītīdamapi satyam // (26.1) Par.?
agrajyotiriti saṃjñā // (27.1) Par.?
mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati // (28.1) Par.?
yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā // (29.1) Par.?
gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam // (30.1) Par.?
yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati // (31.1) Par.?
sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā // (32.1) Par.?
śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti // (33.1) Par.?
subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ // (34.1) Par.?
tvameva jānīṣe // (35.1) Par.?
ityuktvā prakrāntaḥ // (36.1) Par.?
p. 264
subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ // (37.1) Par.?
caramabhaviko 'sau sattvaḥ // (38.1) Par.?
tadasya bhaiṣajyārthāya syāditi // (39.1) Par.?
sa tasyā vāmakukṣiṃ marditumārabdhaḥ // (40.1) Par.?
sa garbho dakṣiṇaṃ kukṣiṃ gataḥ // (41.1) Par.?
subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ // (42.1) Par.?
sa vāmaṃ kukṣiṃ gataḥ // (43.1) Par.?
asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye // (44.1) Par.?
sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā // (45.1) Par.?
prātiveśyaiḥ śrutam // (46.1) Par.?
te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā // (47.1) Par.?
nūnamasyāḥ prasavakāla iti // (48.1) Par.?
te prakrāntaḥ // (49.1) Par.?
subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum // (50.1) Par.?
araṇyaṃ nayāmīti // (51.1) Par.?
sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā // (52.1) Par.?
sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti // (53.1) Par.?
te vikroṣṭumārabdhāḥ // (54.1) Par.?
sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā // (55.1) Par.?
nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ // (56.1) Par.?
śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (57.1) Par.?
sā ca kālagatā śītavanaśmaśānamabhinirhṛtā // (58.1) Par.?
yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam // (59.1) Par.?
p. 265
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam // (60.1) Par.?
āha ca / (61.1) Par.?
apyevātikramedvelāṃ sāgaro makarālayaḥ / (61.2) Par.?
na tu vaineyavatsānāṃ buddho velāmatikramet // (61.3) Par.?
atha bhagavānanyatarasmin pradeśe smitamakārṣīt // (62.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti // (63.1) Par.?
yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti // (64.1) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ // (65.1) Par.?
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (66.1) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (67.1) Par.?
teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (68.1) Par.?
api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (69.1) Par.?
p. 266
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (70.1) Par.?
yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti // (71.1) Par.?
gāthādvayaṃ ca bhāṣante / (72.1) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (72.2) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (72.3) Par.?
yo hyasmin dharmavinaye apramattaścariṣyati / (73.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (73.2) Par.?
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (74.1) Par.?
bhagavata āsye 'ntarhitāḥ // (75.1) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (76.1) Par.?
nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (77.1) Par.?
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (77.2) Par.?
gāthāśca bhāṣate / (78.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (78.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (78.3) Par.?
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām / (79.1) Par.?
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (79.2) Par.?
p. 267
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (80.1) Par.?
yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (80.2) Par.?
bhagavānāha evametadānanda evametat // (81.1) Par.?
nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (82.1) Par.?
gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ // (83.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu // (84.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ // (85.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu // (86.1) Par.?
evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ // (87.1) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ // (88.1) Par.?
p. 268
aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni // (89.1) Par.?
śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ // (90.1) Par.?
rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ // (91.1) Par.?
tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā // (92.1) Par.?
sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (93.1) Par.?
sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi // (94.1) Par.?
sa kṣatriyadārako gāthāṃ bhāṣate // (95.1) Par.?
sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet / (96.1) Par.?
mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ // (96.2) Par.?
sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ // (97.1) Par.?
tau samprasthitau // (98.1) Par.?
bhagavāṃśca rājagṛhānnirgataḥ // (99.1) Par.?
adrākṣīt sa kṣatriyadārako bhagavantaṃ dūrādeva // (100.1) Par.?
dṛṣṭvā ca punargāthāṃ bhāṣate // (101.1) Par.?
p. 269
anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ / (102.1) Par.?
niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam // (102.2) Par.?
yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ / (103.1) Par.?
prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam // (103.2) Par.?
rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (104.1) Par.?
sā ca mṛtā kālagatā śītavanaṃ śmaśānamabhinirhṛtā // (105.1) Par.?
bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti // (106.1) Par.?
śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati // (107.1) Par.?
nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati // (108.1) Par.?
paśyāmīti // (109.1) Par.?
so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ // (110.1) Par.?
adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva // (111.1) Par.?
dṛṣṭvā ca punargāthāṃ bhāṣate // (112.1) Par.?
yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ / (113.1) Par.?
pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati // (113.2) Par.?
janakāyena bhagavantaṃ dṛṣṭvā vivaramanupradattam // (114.1) Par.?
bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ // (115.1) Par.?
nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ // (116.1) Par.?
taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti // (117.1) Par.?
p. 270
sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti // (118.1) Par.?
sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ // (119.1) Par.?
tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam // (120.1) Par.?
tathāsau kukṣiḥ sphuṭitaḥ padmaṃ prādurbhūtam // (121.1) Par.?
tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ // (122.1) Par.?
taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni // (123.1) Par.?
nirgranthā nipātamadamānā na ca prabhāvāḥ saṃvṛttāḥ // (124.1) Par.?
tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhapate gṛhāṇa kumāram // (125.1) Par.?
sa nirgranthānāṃ mukhamavalokitumārabdhaḥ // (126.1) Par.?
te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti // (127.1) Par.?
sa na pratigṛhṇāti // (128.1) Par.?
tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate gṛhāṇa jīvaka kumārakamiti // (129.1) Par.?
sa saṃlakṣayati asthānamanavakāśo bhagavān māmasthāne niyokṣyati // (130.1) Par.?
gṛhṇāmīti // (131.1) Par.?
tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ // (132.1) Par.?
vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam / (133.1) Par.?
jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ // (133.2) Par.?
tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ // (134.1) Par.?
nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ // (135.1) Par.?
tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti // (136.1) Par.?
sa mithyādarśanavihataḥ // (137.1) Par.?
tathāpi na sampratipadyate // (138.1) Par.?
nirgranthānāmeva mukhaṃ vyavalokayati // (139.1) Par.?
te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ // (140.1) Par.?
kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām // (141.1) Par.?
te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti // (142.1) Par.?
p. 271
nāsti ātmasamaṃ premeti // (143.1) Par.?
tenāsau na pratigṛhītaḥ // (144.1) Par.?
tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti // (145.1) Par.?
tena sasambhrameṇa hastau prasārya gṛhītaḥ // (146.1) Par.?
tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti // (147.1) Par.?
tasya jyotiṣka iti nāmadheyaṃ vyavasthāpitam // (148.1) Par.?
tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ // (149.1) Par.?
kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni // (150.1) Par.?
yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (151.1) Par.?
jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām // (152.1) Par.?
so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (153.1) Par.?
āśu vardhate hradasthamiva paṅkajam // (154.1) Par.?
tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ // (155.1) Par.?
tena śrutaṃ yathā mama bhaginī sattvavatī saṃvṛttā // (156.1) Par.?
sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (157.1) Par.?
sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ // (158.1) Par.?
tena śrutaṃ yathā sā asmākaṃ bhaginī kālagateti // (159.1) Par.?
p. 272
śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (160.1) Par.?
mā haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt // (161.1) Par.?
tena tiraḥprātiveśyāḥ pṛṣṭāḥ śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā // (162.1) Par.?
sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (163.1) Par.?
śrutvā vayaṃ parituṣṭāḥ // (164.1) Par.?
sā ca śrūyate mṛtā kālagateti // (165.1) Par.?
mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi // (166.1) Par.?
te gāthāṃ bhāṣante // (167.1) Par.?
sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet / (168.1) Par.?
mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ // (168.2) Par.?
na bhagavato bhāṣitaṃ vitatham // (169.1) Par.?
kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā // (170.1) Par.?
sa dārako maharddhiko mahānubhāvaḥ // (171.1) Par.?
agninā na dagdhaḥ // (172.1) Par.?
adyāpi rājakule saṃvardhata iti // (173.1) Par.?
sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam // (174.1) Par.?
kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā // (175.1) Par.?
sa dārako maharddhiko mahānubhāvaḥ // (176.1) Par.?
agnināpi na dagdhaḥ // (177.1) Par.?
adyāpi rājakule saṃvardhate // (178.1) Par.?
tadgatametat // (179.1) Par.?
yadi tāvatkumāramānayasi ityevaṃ kuśalam // (180.1) Par.?
p. 273
no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ // (181.1) Par.?
salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (182.1) Par.?
strīghātako 'yam // (183.1) Par.?
na kenacidābhāṣitavyamiti // (184.1) Par.?
rājakule ca te 'narthaṃ kārayāma iti // (185.1) Par.?
sa śrutvā vyathitaḥ // (186.1) Par.?
yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (187.1) Par.?
strīghātako 'yam // (188.1) Par.?
na kenacidābhāṣitavyamiti // (189.1) Par.?
rājakule ca te 'narthaṃ kārayāma iti // (190.1) Par.?
tadarhasi jyotiṣkaṃ kumāraṃ dātumiti // (191.1) Par.?
rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ // (192.1) Par.?
yadi tvaṃ kumāreṇārthī bhagavatsakāśaṃ gaccheti // (193.1) Par.?
sa bhagavatsakāśaṃ gataḥ // (194.1) Par.?
pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam // (195.1) Par.?
no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ // (196.1) Par.?
asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (197.1) Par.?
strīghātako 'yam // (198.1) Par.?
na kenacidābhāṣitavya iti // (199.1) Par.?
rājakule cānarthaṃ kārayāma iti // (200.1) Par.?
tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti // (201.1) Par.?
bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati // (202.1) Par.?
iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram // (203.1) Par.?
yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti // (204.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ // (205.1) Par.?
upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram // (206.1) Par.?
yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati // (207.1) Par.?
rājā kathayati vande bhadantānanda buddhaṃ bhagavantam // (208.1) Par.?
yathā bhagavānājñāpayati tathā kariṣye // (209.1) Par.?
p. 274
ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ // (210.1) Par.?
rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ // (211.1) Par.?
priyaśca me manāpaśca // (212.1) Par.?
samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti // (213.1) Par.?
sa kathayati deva upasaṃkramiṣyati // (214.1) Par.?
ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ // (215.1) Par.?
ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati // (216.1) Par.?
yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ // (217.1) Par.?
jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ // (218.1) Par.?
sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasannaḥ // (219.1) Par.?
buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ // (220.1) Par.?
tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ // (221.1) Par.?
tathā sthavirairapi sūtrānta upanibaddhaṃ bhagavān rājagṛhe viharati mṛditakukṣike dāva iti // (222.1) Par.?
subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ // (223.1) Par.?
jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ // (224.1) Par.?
sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti // (225.1) Par.?
teṣāṃ ca gośīrṣacandanamayaṃ pātraṃ sampannam // (226.1) Par.?
taistadratnānāṃ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam // (227.1) Par.?
tena taddīrghe stambhe āropya sthāpitam // (228.1) Par.?
ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam // (229.1) Par.?
ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti // (230.1) Par.?
tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti // (231.1) Par.?
taistad dṛṣṭam // (232.1) Par.?
dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam // (233.1) Par.?
te kathayanti gṛhapate tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ // (234.1) Par.?
te evaṃ grahīṣyantītyuktvā prakrāntāḥ // (235.1) Par.?
yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ // (236.1) Par.?
p. 275
tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam // (237.1) Par.?
te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ // (238.1) Par.?
yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ // (239.1) Par.?
sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam // (240.1) Par.?
āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati // (241.1) Par.?
tadasya manorathaṃ pūrayāmīti // (242.1) Par.?
tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam // (243.1) Par.?
sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam // (244.1) Par.?