UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11710
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti // (1)
Par.?
saṃtatāḥ sarpanti // (2)
Par.?
saṃtata iva vai svargo lokaḥ // (3)
Par.?
svargasyaiva lokasya saṃtatyā avyavacchedāya // (4)
Par.?
prāvabhrā iva sarpanti // (5)
Par.?
pratikūla iva vā itas svargo lokaḥ // (6)
Par.?
tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat // (7)
Par.?
svargasya lokasya samaṣṭyā anapavyāthāya // (8)
Par.?
adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya // (9)
Par.?
tasmād yad avacchidyeran prāṇād avacchidyeran pramāyukāḥ syuḥ // (10)
Par.?
prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ // (11)
Par.?
tasmād yad avacchidyeran mukhyām ārtim ārcheyuḥ // (12)
Par.?
udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ // (13)
Par.?
tasmād yad avacchidyeran sarvajyāniṃ jīyeran // (14)
Par.?
pratihartā caturthaḥ sarpati turīyaṃ sāmnaḥ // (15)
Par.?
tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ // (16)
Par.?
yajamānaḥ pañcamaḥ sarpati // (17)
Par.?
pāṅkto yajñaḥ // (18) Par.?
pāṅktāḥ paśavaḥ // (19)
Par.?
tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran // (20)
Par.?
Duration=0.050003051757812 secs.