Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12010
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ paridhānīyā eva // (1) Par.?
te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante // (2) Par.?
vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti // (3) Par.?
made somasya rocanā indro yad abhinad valamiti // (4) Par.?
siṣāsavo vā ete yad dīkṣitās tasmād eṣā valavatī bhavati // (5) Par.?
ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe // (6) Par.?
indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ // (7) Par.?
dṛᄆhāni dṛṃhitāni ca sthirāṇi na parāṇuda iti // (8) Par.?
svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti // (9) Par.?
āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati // (10) Par.?
priyeṇa dhāmnā samṛdhyate ya evaṃ veda // (11) Par.?
Duration=0.025191068649292 secs.