Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
moccair iti hovāca karṇinī vai bhūmir iti // (1) Par.?
tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti // (2) Par.?
neti hovāca brūhy eveti // (3) Par.?
sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu // (4) Par.?
tau yat kurutas tat samam eva yacchati // (5) Par.?
yā itara āhutīr juhoti tā itaraḥ // (6) Par.?
tāḥ sametya yathāyatham eva punar viparāyanti // (7) Par.?
tayor yataro yatarān upasameṣyati te jeṣyantīti // (8) Par.?
taddhaivendro 'nubudhya śuko bhūtvotpapāta // (9) Par.?
taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti // (10) Par.?
sa hośanasaṃ kāvyam ājagāmāsureṣu // (11) Par.?
taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti // (12) Par.?
katheti hovāca kena mopamantrayasa iti // (13) Par.?
yā imā virocanasya prāhlādeḥ kāmadughās tābhir iti // (14) Par.?
tābhir ha pra tv ity eva pradudruvatuḥ // (15) Par.?
tau hāsurā anvavajahrire // (16) Par.?
tau hānvājagmuḥ // (17) Par.?
sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti // (18) Par.?
sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti // (19) Par.?
tau haitat pratipedāte // (20) Par.?
Duration=0.093896865844727 secs.