Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurā yajñe 'spardhanta // (1) Par.?
te devā asurān yajñān niravāghnan // (2) Par.?
te 'surās trayāṇāṃ savanānāṃ rasaṃ vīryaṃ pravṛhyāndhaṃ tamaḥ prāviśan // (3) Par.?
yaddha vai kiṃ ca parācīnam agniṣṭomāt tad andhaṃ tamaḥ // (4) Par.?
yat parācīnaṃ saṃvatsarāt tad andhaṃ tamaḥ // (5) Par.?
etāvān vāva yajño yāvān agniṣṭomaḥ // (6) Par.?
etāvān u saṃvatsaraḥ // (7) Par.?
dvādaśa vā agniṣṭomasya stotrāṇi // (8) Par.?
dvādaśa māsāḥ saṃvatsaraḥ // (9) Par.?
dvādaśa stotrāṇi dvādaśa śastrāṇi // (10) Par.?
dvādaśa pūrvapakṣā dvādaśāparapakṣāḥ // (11) Par.?
atha yat tataḥ parācīnaṃ tad andhaṃ tamaḥ // (12) Par.?
tat prāviśan // (13) Par.?
te devā asurān anvabhyavāyan // (14) Par.?
tān asurā etair evokthaiḥ pratyudatiṣṭhan // (15) Par.?
yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam // (16) Par.?
tāṃs tato nir evāvāghnan // (17) Par.?
te 'ndham eva tamaḥ prāviśan rātrim eva // (18) Par.?
sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti // (19) Par.?
Duration=0.046595096588135 secs.