Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate // (1) Par.?
uttamaṃ padaṃ punar abhyasyati // (2) Par.?
ṣoḍaśy eva tena rūpeṇa kriyate // (3) Par.?
vajro vai bhrātṛvyāya ṣoḍaśī // (4) Par.?
vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai // (5) Par.?
tamo vai devāsurān antarāsīt // (6) Par.?
te devā etam ardheḍam apaśyan // (7) Par.?
tenainad vyāyan // (8) Par.?
yaṃ dviṣyāt taṃ manasā dhyāyet // (9) Par.?
etam ardheḍam upāvayan vy evainam eti // (10) Par.?
adhyardheḍaṃ svarati // (11) Par.?
tasmāddhy ūdhar dhārā atikṣaranti // (12) Par.?
aṣāḍho ha sāvayaso 'tirātreṇeje // (13) Par.?
tad u hātidhanvaḥ śaunakaḥ prasṛpta āsa // (14) Par.?
sa hodvaṃśīyam atirātre 'cchāvākasāma cakre // (15) Par.?
taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti // (16) Par.?
sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti // (17) Par.?
neti hetara uvāca // (18) Par.?
indro vā etena sāmnāsurān anvabhyavait // (19) Par.?
te balaṃ svaraṃ viditvā pratyādravan // (20) Par.?
taṃ prākurvata // (21) Par.?
sa prakṛta etam ardheḍaṃ nyahan // (22) Par.?
trāṇāya vā eṣa yad ardheḍam iti // (23) Par.?
Duration=0.045675992965698 secs.