Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahorātrayor vai devāsurā adhisaṃyattā āsan // (1) Par.?
te devā ahar abhyajayan // (2) Par.?
athāsurā ṛcaṃ ca rātriṃ ca prāviśan // (3) Par.?
te devā abruvann ardhino vā asya bhuvanasyābhūma // (4) Par.?
kathaṃ satrā rātrim abhijayema // (5) Par.?
ratnair anvabhyavāyāmeti // (6) Par.?
tava chandasety agnim abruvan // (7) Par.?
tava stomenetīndram // (8) Par.?
tava sampadeti prajāpatim // (9) Par.?
yuṣmākam āyataneneti viśvān devān // (10) Par.?
yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti // (11) Par.?
yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ // (12) Par.?
yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate // (13) Par.?
yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante // (14) Par.?
tān saṃdhinābhipalāyanta // (15) Par.?
āśvinenāsaṃheyam agamayan // (16) Par.?
asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda // (17) Par.?
Duration=0.051869869232178 secs.