Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ // (1) Par.?
gāyatrīṣu stuvanti // (2) Par.?
gāyatrāddhi savanāt somo 'tiricyate // (3) Par.?
marutvatīṣu stuvanti // (4) Par.?
marutvaddhi savanam abhi somo 'tiricyate // (5) Par.?
dhayadvatīṣu stuvanti // (6) Par.?
marutām evainad gāvo dhayanti // (7) Par.?
yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati // (8) Par.?
yata evātiricyate tad evāvakalpayanti // (9) Par.?
yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ // (10) Par.?
bṛhatīṣu stuvanti // (11) Par.?
bārhatāddhi savanāt somo 'tiricyate // (12) Par.?
saurīṣu stuvanti // (13) Par.?
sauryaṃ hi savanam abhi somo 'tiricyate // (14) Par.?
yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati // (15) Par.?
yata evātiricyate tad evāvakalpayanti // (16) Par.?
yadi tṛtīyasavanāt somo 'tiricyetokthyaṃ kurvīran // (17) Par.?
yady ukthyam atiricyeta ṣoḍaśinaṃ gṛhṇīran // (18) Par.?
yadi ṣoḍaśinam atiricyetātirātraṃ kurvīran // (19) Par.?
rātriṃ ha tvāva nātiricyate svakāmena // (20) Par.?
paśukāmaḥ paśūn abhyatirecayet // (21) Par.?
vaiśyasya paśumataḥ paśūn abhyatirecayet // (22) Par.?
triṣṭupsu stuvanti bṛhatsāma // (23) Par.?
kṣatraṃ vai triṣṭup // (24) Par.?
kṣatriya u vai paśūnāṃ pradātā // (25) Par.?
sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti // (26) Par.?
Duration=0.16781210899353 secs.