Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ // (1) Par.?
api giriṃ dhāveyuḥ // (2) Par.?
dīkṣita eva tāvad āsīta // (3) Par.?
yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ // (4) Par.?
yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati // (5) Par.?
somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti // (6) Par.?
yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ // (7) Par.?
indro vṛtraṃ vajreṇāhan // (8) Par.?
tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan // (9) Par.?
atha yo vapāyā utkhedanatas tāni rohitatūlāni // (10) Par.?
tasmād babhrutūlāny evābhiṣutyāni medhyatarāṇi // (11) Par.?
asuryas tenānabhiṣutya ity āhuḥ // (12) Par.?
asureṣu vā idam agra āsīt // (13) Par.?
tad devā abhijityātmann akurvata // (14) Par.?
tasmād abhiṣutya eveti // (15) Par.?
yadi taṃ na vindeyur ūtīkān abhiṣuṇuyuḥ // (16) Par.?
indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat // (17) Par.?
tasmai ta evotim avindan // (18) Par.?
ūtir vā etasya naśyati yasya rājānam apaharanti // (19) Par.?
ūtim evāsmai vindanti // (20) Par.?
yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan // (21) Par.?
tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān // (22) Par.?
yadi taṃ na vindeyuḥ // (23) Par.?
Duration=0.045470952987671 secs.