Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra and Tvāṣṭra (sons of Tvaṣṭṛ)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya ha vajreṇa śīrṣāṇi pracicheda // (1) Par.?
tāny eva vayāṃsy abhavan // (2) Par.?
tad yat somapānam āsīt sa kapiñjalo 'bhavat // (3) Par.?
tasmāt sa babhrur iva // (4) Par.?
babhrur iva hi somaḥ // (5) Par.?
atha yat surāpānam āsīt sa kalaviṅko 'bhavat // (6) Par.?
tasmāt sa matta ivāvakrandati // (7) Par.?
atha yad annādanam āsīt sa tittirir abhavat // (8) Par.?
tasmāt sa bahurūpa iva // (9) Par.?
bahurūpam iva hy annam // (10) Par.?
tasmād u tasya vṛścikaś śaṅkuliṣṭha ity etad annam // (11) Par.?
sa tvaṣṭā hataputro 'pendraṃ somam ājahre // (12) Par.?
sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti // (13) Par.?
Duration=0.053077936172485 secs.