Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for intelligence, wisdom

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ / (1.1) Par.?
medhām indraś cāgniś ca medhāṃ dhātā dadhātu me // (1.2) Par.?
medhāṃ me varuṇo rājā medhāṃ devī sarasvatī / (2.1) Par.?
medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā // (2.2) Par.?
yā medhāpsarassu gandharveṣu ca yan manaḥ / (3.1) Par.?
daivī yā mānuṣī medhā sā mām ā viśatād iha // (3.2) Par.?
yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve / (4.1) Par.?
niśāmitaṃ ni śāmaye mayi śrutam / (4.2) Par.?
saha vratena bhūyāsaṃ brahmaṇā saṃ gamemahi // (4.3) Par.?
śarīram me vicakṣaṇa vāṅ me madhumad duhe / (5.1) Par.?
avṛdham aham asau sūryo brahmaṇa āṇīs stha / (5.2) Par.?
śrutaṃ me mā pra hāsīḥ // (5.3) Par.?
medhāṃ devīṃ manasā rejamānāṃ gandharvajuṣṭāṃ prati no juṣasva / (6.1) Par.?
mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ // (6.2) Par.?
sadaspatim adbhutaṃ priyam indrasya kāmyam / (7.1) Par.?
saniṃ medhām ayāsiṣam // (7.2) Par.?
medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ / (8.1) Par.?
mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge // (8.2) Par.?
yāṃ medhāṃ devagaṇāḥ pitaraś copāsate / (9.1) Par.?
tayā mām adya medhayāgne medhāvinaṃ kuru // (9.2) Par.?
Duration=0.038036108016968 secs.