Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūyame me 'dya staṃ svāvṛtau sūpāvṛtā agnāviṣṇū vijihāthām / (1.1) Par.?
mā mā hiṃsiṣṭam / (1.2) Par.?
lokaṃ me lokakṛtau kṛṇutam / (1.3) Par.?
mā modoṣiṣṭam ātmānaṃ me pātam / (1.4) Par.?
śivau bhavatam adya naḥ / (1.5) Par.?
viṣṇoḥ sthāmāsītaḥ / (1.6) Par.?
indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya // (1.7) Par.?
ūrdhvo adhvaro divispṛg ahruto yajño yajñapateḥ / (2.1) Par.?
indravānt svavān bṛhadbhāḥ // (2.2) Par.?
vīhi madhor ghṛtasya svāhā / (3.1) Par.?
saṃ jyotiṣā jyotiḥ // (3.2) Par.?
vājasya mā prasavenodgrābheṇodajigrabhat / (4.1) Par.?
athā sapatnān indro me nigrābheṇādharaṃ akaḥ // (4.2) Par.?
udgrābhaś ca nigrābhaś ca brahma devaṃ avīvṛdhat / (5.1) Par.?
athā sapatnān indrāgnī me viṣūcīnān vyasyatām // (5.2) Par.?
vasur asi / (6.1) Par.?
upāvasur asi / (6.2) Par.?
viśvāvasur asi / (6.3) Par.?
aptubhī rihāṇā vyantu vayo / (6.4) Par.?
vaśā pṛśnir bhūtvā maruto gaccha / (6.5) Par.?
tato no vṛṣṭyāvata // (6.6) Par.?
saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ / (7.1) Par.?
imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām // (7.2) Par.?
devā gātuvido gātuṃ vittvā gātum ita / (8.1) Par.?
manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā // (8.2) Par.?
Duration=0.040978908538818 secs.