UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
odana
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12089
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti // (1)
Par.?
catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti // (2)
Par.?
catvāro vā ime devā agnir vāyur ādityaś candramāḥ // (3)
Par.?
catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti // (4)
Par.?
catasro vā imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti // (5)
Par.?
tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti // (6)
Par.?
catvāri śṛṅgeti vedā vā eta uktāḥ // (7) Par.?
trayo asya pādā iti savanāny eva // (8)
Par.?
dve śīrṣe iti brahmaudanapravargyāv eva // (9)
Par.?
sapta hastāso asyeti chandāṃsy eva // (10)
Par.?
tridhā baddha iti mantraḥ kalpo brāhmaṇam // (11)
Par.?
vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti // (12)
Par.?
maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ // (13)
Par.?
eṣa martyāṁ āviveśa // (14)
Par.?
yo vidyāt sapta pravata iti prāṇān āha // (15)
Par.?
sapta vidyāt parāvata ity apānān āha // (16)
Par.?
śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ // (17)
Par.?
yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati // (18)
Par.?
tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam // (19)
Par.?
Duration=0.19979405403137 secs.