Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā // (1.1) Par.?
praghāsyān havāmahe maruto yajñavāhasaḥ / (2.1) Par.?
karambheṇa sajoṣasaḥ // (2.2) Par.?
mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ / (3.1) Par.?
mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ // (3.2) Par.?
yad grāme yad araṇye yat sabhāyāṃ yad indriye / (4.1) Par.?
yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam / (4.2) Par.?
tad ekasyāpi cetasi tad ekasyāpi dharmaṇi / (4.3) Par.?
tasya sarvasyāṃhaso 'vayajanam asi // (4.4) Par.?
akran karma karmakṛtaḥ saha vācā mayobhvā / (5.1) Par.?
devebhyaḥ karma kṛtvāstaṃ preta sudānavaḥ // (5.2) Par.?
pūrṇā darve parā pata supūrṇā punar āpata / (6.1) Par.?
vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato // (6.2) Par.?
dehi me dadāmi te ni me dhehi ni te dadhau / (7.1) Par.?
apāmityam iva saṃbhara ko ambādadate dadat // (7.2) Par.?
Duration=0.050475120544434 secs.