Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājasūyāḥ // (1) Par.?
purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta // (2) Par.?
paurṇamāsyāṃ cāturmāsyāni prayuṅkte // (3) Par.?
nityāni parvāṇi // (4) Par.?
cakrābhyāṃ tu parvāntareṣu caranti // (5) Par.?
aharviparyayaṃ pakṣaviparyayaṃ vā // (6) Par.?
saṃvatsarānte samānapakṣe abhiṣecanīyadaśapeyau // (7) Par.?
ukthyo bṛhatpṛṣṭha ubhayasāmābhiṣecanīyaḥ // (8) Par.?
saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta // (9) Par.?
hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati // (10) Par.?
om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ // (11) Par.?
om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati // (12) Par.?
tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate // (13) Par.?
sahasram ākhyātre dadyāt // (14) Par.?
śataṃ pratigaritre // (15) Par.?
yathāsvam āsane // (16) Par.?
saṃsṛpeṣṭibhiś caritvā daśapeyena yajeta // (17) Par.?
tatra daśa daśaikaikaṃ camasaṃ bhakṣayeyuḥ // (18) Par.?
nityān prasaṃkhyāyetarān anuprasarpayeyuḥ // (19) Par.?
ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ // (20) Par.?
pitṛta ity eke // (21) Par.?
navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye // (22) Par.?
sūktamukhīye ity ukta ete pratīyāt // (23) Par.?
uttara āpūryamāṇapakṣe keśavapanīyo bṛhatpṛṣṭho 'tirātraḥ // (24) Par.?
dvayor māsayor vyuṣṭidvyahaḥ // (25) Par.?
agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram // (26) Par.?
uttara āpūryamāṇapakṣe kṣatrasya dhṛtir agniṣṭomaḥ // (27) Par.?
Duration=0.24192786216736 secs.