UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14886
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha rājasūyāḥ // (1)
Par.?
purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta // (2)
Par.?
paurṇamāsyāṃ cāturmāsyāni prayuṅkte // (3)
Par.?
nityāni parvāṇi // (4)
Par.?
cakrābhyāṃ tu parvāntareṣu caranti // (5)
Par.?
aharviparyayaṃ pakṣaviparyayaṃ vā // (6)
Par.?
saṃvatsarānte samānapakṣe abhiṣecanīyadaśapeyau // (7)
Par.?
ukthyo bṛhatpṛṣṭha ubhayasāmābhiṣecanīyaḥ // (8)
Par.?
saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta // (9)
Par.?
hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati // (10)
Par.?
om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ // (11)
Par.?
om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati // (12)
Par.?
tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate // (13)
Par.?
sahasram ākhyātre dadyāt // (14)
Par.?
śataṃ pratigaritre // (15)
Par.?
yathāsvam āsane // (16)
Par.?
saṃsṛpeṣṭibhiś caritvā daśapeyena yajeta // (17)
Par.?
tatra daśa daśaikaikaṃ camasaṃ bhakṣayeyuḥ // (18)
Par.?
nityān prasaṃkhyāyetarān anuprasarpayeyuḥ // (19)
Par.?
ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ // (20) Par.?
pitṛta ity eke // (21)
Par.?
navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye // (22)
Par.?
sūktamukhīye ity ukta ete pratīyāt // (23)
Par.?
uttara āpūryamāṇapakṣe keśavapanīyo bṛhatpṛṣṭho 'tirātraḥ // (24)
Par.?
dvayor māsayor vyuṣṭidvyahaḥ // (25)
Par.?
agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram // (26)
Par.?
uttara āpūryamāṇapakṣe kṣatrasya dhṛtir agniṣṭomaḥ // (27)
Par.?
Duration=0.24192786216736 secs.