Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ / (1.1) Par.?
agniṃ jyotir nicāyya pṛthivyā adhy ābharat // (1.2) Par.?
yuktena manasā vayaṃ devasya savituḥ save / (2.1) Par.?
svargyāya śaktaye / (2.2) Par.?
yuktvāya savitā devānt svaryato dhiyā divam / (2.3) Par.?
bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān // (2.4) Par.?
yuñjate manaḥ / (3.1) Par.?
yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ / (3.2) Par.?
śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ // (3.3) Par.?
yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ / (4.1) Par.?
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā // (4.2) Par.?
deva savitaḥ / (5.1) Par.?
imaṃ me deva savitar yajñaṃ praṇaya devāyuvam / (5.2) Par.?
vasuvidaṃ satrājitaṃ dhanajitaṃ svarvidam / (5.3) Par.?
ṛcā stomaṃ samardhaya gāyatreṇa rathantaram / (5.4) Par.?
bṛhad gāyatravartani / (5.5) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade / (5.6) Par.?
nārir asi / (5.7) Par.?
gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara / (5.8) Par.?
ā traiṣṭubhena chandasā / (5.9) Par.?
abhrir asi / (5.10) Par.?
nārir asi / (5.11) Par.?
tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā / (5.12) Par.?
hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm / (5.13) Par.?
agniṃ jyotir nicāyya pṛthivyā adhy ābharat / (5.14) Par.?
ānuṣṭubhena chandasā // (5.15) Par.?
Duration=0.039322137832642 secs.