Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam / (1.1) Par.?
agnir no vanate rayim // (1.2) Par.?
ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ / (2.1) Par.?
sa āśiṣā draviṇam icchamānaḥ prathamacchad avaraṃ āviveśa // (2.2) Par.?
kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ / (3.1) Par.?
manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan // (3.2) Par.?
kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt / (4.1) Par.?
yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ / (4.2) Par.?
yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt / (4.3) Par.?
saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ // (4.4) Par.?
yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā / (5.1) Par.?
śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ // (5.2) Par.?
viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam / (6.1) Par.?
tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat // (6.2) Par.?
viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām / (7.1) Par.?
muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu // (7.2) Par.?
vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema / (8.1) Par.?
sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā // (8.2) Par.?
Duration=0.043625116348267 secs.