Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u tvā / (1.1) Par.?
pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ / (1.2) Par.?
rāyaspoṣe yajñapatim ābhajantī rāyaspoṣe adhi yajño asthāt // (1.3) Par.?
samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ / (2.1) Par.?
taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ // (2.2) Par.?
daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt / (3.1) Par.?
parigṛhya yajñam āyan // (3.2) Par.?
harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram / (4.1) Par.?
tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ // (4.2) Par.?
devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai / (5.1) Par.?
turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām // (5.2) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (6.1) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (6.2) Par.?
vimāna eṣa divo madhya āsta āpapṛvān rodasī antarikṣam / (7.1) Par.?
sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum // (7.2) Par.?
ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa / (8.1) Par.?
madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau // (8.2) Par.?
sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat / (9.1) Par.?
devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat // (9.2) Par.?
vājasya mā prasaveneti dve // (10.1) Par.?
Duration=0.035897016525269 secs.