Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśvinā havir indriyaṃ namucer dhiyā sarasvatī / (1.1) Par.?
ā śukram āsurād vasu madyam indrāya jabhrire // (1.2) Par.?
yam aśvinā sarasvatī haviṣendram avardhayan / (2.1) Par.?
sa bibheda balaṃ madyaṃ namucā āsure sacā // (2.2) Par.?
tam indraṃ paśavaḥ sacāśvinobhā sarasvatī / (3.1) Par.?
dadhānā abhyanūṣata haviṣā yajña indriyam // (3.2) Par.?
ya indra indriyaṃ dadhuḥ savitā varuṇo bhagaḥ / (4.1) Par.?
sa sutrāmā haviṣpatir yajamānāya saścata // (4.2) Par.?
savitā varuṇo dadhad yajamānāya dāśuṣe / (5.1) Par.?
ādatta namucer vasu sutrāmā balam indriyam // (5.2) Par.?
varuṇaḥ kṣatram indriyaṃ bhagena savitā śriyam / (6.1) Par.?
sutrāmā yaśasā balaṃ dadhānā yajñam āśata // (6.2) Par.?
yuvaṃ surāmam aśvinā namucā āsure sacā / (7.1) Par.?
vipipānā sarasvatīndraṃ karmasv āvata // (7.2) Par.?
hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaḥ / (8.1) Par.?
chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ / (8.2) Par.?
lājair mahasvanto madā māsareṇa parisrutā / (8.3) Par.?
śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ / (8.4) Par.?
tān aśvinā sarasvatīndro juṣantāṃ somyaṃ madhu / (8.5) Par.?
pibantu / (8.6) Par.?
madantām / (8.7) Par.?
vyantu / (8.8) Par.?
hotar yaja / (8.9) Par.?
putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ / (8.10) Par.?
yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak // (8.11) Par.?
aśvinā gobhir indriyam aśvebhir vīryaṃ balam / (9.1) Par.?
haviṣendraṃ sarasvatī yajamānam avardhayan // (9.2) Par.?
tā nāsatyā supeśasā hiraṇyavarttanī narā / (10.1) Par.?
sarasvatī haviṣmatīndraṃ karmasv avatu // (10.2) Par.?
tā bhiṣajā sukarmaṇā sā sudughā sarasvatī / (11.1) Par.?
sa vṛtrahā śatakratur indrāya dadhur indriyam // (11.2) Par.?
ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ / (12.1) Par.?
vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam // (12.2) Par.?
yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ / (13.1) Par.?
kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye // (13.2) Par.?
Duration=0.05809211730957 secs.