Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13952
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
origin of the vaśā
vaṣaṭkāro vai gāyatriyai śiro 'chinat / (1.1) Par.?
tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat / (1.2) Par.?
yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat / (1.3) Par.?
yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat / (1.4) Par.?
yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi // (1.5) Par.?
agṛhṇāt / (2.1) Par.?
astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat / (2.2) Par.?
yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat / (2.3) Par.?
bārhaspatyāṃ śitipṛṣṭhām ālabheta brahmavarcasakāmaḥ / (2.4) Par.?
bṛhaspatim eva svena bhāgadheyenopadhāvati / (2.5) Par.?
sa evāsmin brahmavarcasaṃ dadhāti / (2.6) Par.?
brahmavarcasy eva bhavati / (2.7) Par.?
chandasāṃ vā eṣa raso yad vaśā / (2.8) Par.?
rasa iva khalu // (2.9) Par.?
vai brahmavarcasam / (3.1) Par.?
chandasām eva rasena rasam brahmavarcasam avarunddhe / (3.2) Par.?
maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ / (3.3) Par.?
maitraṃ vā ahar vāruṇī rātriḥ / (3.4) Par.?
ahorātrābhyāṃ khalu vai parjanyo varṣati / (3.5) Par.?
mitrāvaruṇāv eva svena bhāgadheyenopadhāvati / (3.6) Par.?
tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ / (3.7) Par.?
chandasāṃ vā eṣa raso yad vaśā / (3.8) Par.?
rasa iva khalu vai vṛṣṭiḥ / (3.9) Par.?
chandasām eva rasena // (3.10) Par.?
rasaṃ vṛṣṭim avarunddhe / (4.1) Par.?
maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ / (4.2) Par.?
maitraṃ vā ahar vāruṇī rātriḥ / (4.3) Par.?
ahorātrābhyāṃ khalu vai prajāḥ prajāyante / (4.4) Par.?
mitrāvaruṇāv eva svena bhāgadheyenopadhāvati / (4.5) Par.?
tāv evāsmā ahorātrābhyām prajām prajanayataḥ / (4.6) Par.?
chandasāṃ vā eṣa raso yad vaśā / (4.7) Par.?
rasa iva khalu vai prajā / (4.8) Par.?
chandasām eva rasena rasam prajām ava // (4.9) Par.?
runddhe / (5.1) Par.?
vaiśvadevīm bahurūpām ālabhetānnakāmaḥ / (5.2) Par.?
vaiśvadevaṃ vā annam / (5.3) Par.?
viśvān eva devānt svena bhāgadheyenopadhāvati / (5.4) Par.?
ta evāsmā annam prayacchanti / (5.5) Par.?
annāda eva bhavati / (5.6) Par.?
chandasāṃ vā eṣa raso yad vaśā / (5.7) Par.?
rasa iva khalu vā annam / (5.8) Par.?
chandasām eva rasena rasam annam avarunddhe / (5.9) Par.?
vaiśvadevīm bahurūpām ālabheta grāmakāmaḥ / (5.10) Par.?
vaiśvadevā vai // (5.11) Par.?
sajātāḥ / (6.1) Par.?
viśvān eva devānt svena bhāgadheyenopadhāvati / (6.2) Par.?
ta evāsmai sajātān prayacchanti / (6.3) Par.?
grāmy eva bhavati / (6.4) Par.?
chandasāṃ vā eṣa raso yad vaśā / (6.5) Par.?
rasa iva khalu vai sajātāḥ / (6.6) Par.?
chandasām eva rasena rasaṃ sajātān avarunddhe / (6.7) Par.?
bārhaspatyam ukṣavaśam ālabheta brahmavarcasakāmaḥ / (6.8) Par.?
bṛhaspatim eva svena bhāgadheyenopadhāvati / (6.9) Par.?
sa evāsmin brahmavarcasam // (6.10) Par.?
dadhāti / (7.1) Par.?
brahmavarcasy eva bhavati / (7.2) Par.?
vaśaṃ vā eṣa carati yad ukṣā / (7.3) Par.?
vaśa iva khalu vai brahmavarcasam / (7.4) Par.?
vaśenaiva vaśam brahmavarcasam avarunddhe / (7.5) Par.?
raudrīṃ rohiṇīm ālabhetābhicaran / (7.6) Par.?
rudram eva svena bhāgadheyenopadhāvati / (7.7) Par.?
tasmā evainam āvṛścati / (7.8) Par.?
tājag ārtim ārchati / (7.9) Par.?
rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai / (7.10) Par.?
sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati / (7.11) Par.?
śaramayam barhiḥ śṛṇāty evainam / (7.12) Par.?
vaibhīdaka idhmo bhinatty evainam // (7.13) Par.?
Duration=0.46926212310791 secs.