Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): non-standard Vedas (sarpaveda, ...), origin of the Vedas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 8-9
sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti // (1) Par.?
tās tatraivābhyaśrāmyad abhyatapat samatapat // (2) Par.?
tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta // (3) Par.?
sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti // (4) Par.?
sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta // (5) Par.?
dakṣiṇasyāḥ piśācavedam // (6) Par.?
pratīcyā asuravedam // (7) Par.?
udīcyā itihāsavedam // (8) Par.?
dhruvāyāś cordhvāyāś ca purāṇavedam // (9) Par.?
sa tān pañca vedān abhyaśrāmyad abhyatapat samatapat // (10) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta // (11) Par.?
vṛdhat karad ruhan mahat tad iti // (12) Par.?
vṛdhad iti sarpavedāt // (13) Par.?
karad iti piśācavedāt // (14) Par.?
ruhad ity asuravedāt // (15) Par.?
mahad itītihāsavedāt // (16) Par.?
tad iti purāṇavedāt // (17) Par.?
sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta // (18) Par.?
sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute // (19) Par.?
Duration=0.031380176544189 secs.