Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayatānantyam aśnuvīyeti // (1) Par.?
so 'gnīn ādhāya pūrṇāhutyāyajata // (2) Par.?
so 'ntam evāpaśyat // (3) Par.?
so 'gnihotreṇeṣṭvāntam evāpaśyat // (4) Par.?
sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat // (5) Par.?
sa āgrayaṇeneṣṭvāntam evāpaśyat // (6) Par.?
sa cāturmāsyair iṣṭvāntam evāpaśyat // (7) Par.?
sa paśubandheneṣṭvāntam evāpaśyat // (8) Par.?
so 'gniṣṭomeneṣṭvāntam evāpaśyat // (9) Par.?
sa rājasūyeneṣṭvā rājeti nāmādhatta // (10) Par.?
so 'ntam evāpaśyat // (11) Par.?
sa vājapeyeneṣṭvā samrāḍ iti nāmādhatta // (12) Par.?
so 'ntam evāpaśyat // (13) Par.?
so 'śvamedheneṣṭvā svarāḍ iti nāmādhatta // (14) Par.?
so 'ntam evāpaśyat // (15) Par.?
sa puruṣamedheneṣṭvā virāḍ iti nāmādhatta // (16) Par.?
so 'ntam evāpaśyat // (17) Par.?
sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta // (18) Par.?
so 'ntam evāpaśyat // (19) Par.?
so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat // (20) Par.?
so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat // (21) Par.?
sa sattreṇobhayato 'tirātreṇāntato 'yajata // (22) Par.?
vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ // (23) Par.?
evam ānantyam ātmānaṃ dattvānantyam āśnuta // (24) Par.?
tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya // (25) Par.?
tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta // (26) Par.?
yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam // (27) Par.?
Duration=0.039214134216309 secs.