Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman priest, prāśitra, prāśita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agreṇa pariharati // (1) Par.?
tīrthenaiva pariharati // (2) Par.?
vi vā etad yajñaś chidyate yat prāśitraṃ pariharati // (3) Par.?
yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma // (4) Par.?
sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti // (5) Par.?
atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ // (6) Par.?
tata evainam ālabhate // (7) Par.?
yaddhastena pramīved vepanaḥ syāt // (8) Par.?
yacchīrṣṇā śīrṣaktimānt syāt // (9) Par.?
yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt // (10) Par.?
pratiṣṭhety eva brūyāt // (11) Par.?
vāci vai yajñaḥ śritaḥ // (12) Par.?
yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati // (13) Par.?
agnīdha ādadhāti // (14) Par.?
agnimukhān evartūn prīṇāti // (15) Par.?
athottarāsām āhutīnāṃ pratiṣṭhityai // (16) Par.?
atho samidvaty ava juhoti // (17) Par.?
paridhīnt saṃmārṣṭi // (18) Par.?
punāty evainān // (19) Par.?
sakṛtsakṛt saṃmārṣṭi // (20) Par.?
parāṅ eva hy etarhi yajñaḥ // (21) Par.?
catuḥ sampadyate // (22) Par.?
atho catuṣpādaḥ paśavaḥ // (23) Par.?
paśūnām āptyai // (24) Par.?
deva savitar etat te prāhety āha prasūtyai // (25) Par.?
bṛhaspatir brahmety āha // (26) Par.?
sa hi brahmiṣṭhaḥ // (27) Par.?
sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha // (28) Par.?
yajñāya ca yajamānāya ca paśūnām āptyai // (29) Par.?
Duration=0.065336942672729 secs.