Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham // (1) Par.?
mukhata eva tad devān prīṇāti // (2) Par.?
atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati // (3) Par.?
etam eva tena prīṇāti // (4) Par.?
atha yat sarasvatīṃ yajati vāg vai sarasvatī // (5) Par.?
vācam etena prīṇāti // (6) Par.?
atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati // (7) Par.?
etam eva tena prīṇāti // (8) Par.?
atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ // (9) Par.?
tān eva tena prīṇāti // (10) Par.?
atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ // (11) Par.?
tān eva tena prīṇāti // (12) Par.?
atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau // (13) Par.?
pratiṣṭhityā eva // (14) Par.?
atha yad vājino yajati paśavo vai vājinaḥ // (15) Par.?
paśūn eva tena prīṇāti // (16) Par.?
atho ṛtavo vai vājinaḥ // (17) Par.?
ṛtūn eva tena prīṇāti // (18) Par.?
atho chandāṃsi vai vājinaḥ // (19) Par.?
chandāṃsy eva tena prīṇāti // (20) Par.?
atho devāśvā vai vājinaḥ // (21) Par.?
atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti // (22) Par.?
atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati // (23) Par.?
Duration=0.069432020187378 secs.