Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir vāva yama iyaṃ yamī // (1) Par.?
kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti // (2) Par.?
tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke // (3) Par.?
yame yat kusīdam apamityam apratīttam iti vedim upoṣati // (4) Par.?
ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti // (5) Par.?
viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā // (6) Par.?
yajamānasyāparābhāvāya // (7) Par.?
yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt // (8) Par.?
eṣa ha vā agnir vaiśvānaro yat pradāvyaḥ // (9) Par.?
svasyām evainaṃ tad yonyāṃ sādayati // (10) Par.?
Duration=0.022041082382202 secs.