Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvarūpaṃ vai tvāṣṭram indro 'han // (1) Par.?
sa tvaṣṭā hataputro 'bhicaraṇīyam apendraṃ somam āharat // (2) Par.?
tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat // (3) Par.?
sa viṣvaṅ vyārchat // (4) Par.?
tasmāt somo nānupahūtena pātavyaḥ // (5) Par.?
somapītho 'sya vyardhuko bhavati // (6) Par.?
tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman // (7) Par.?
tāni paśūn prāviśan // (8) Par.?
tasmāt paśavo yaśaḥ // (9) Par.?
yaśo ha bhavati ya evaṃ veda // (10) Par.?
tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya // (11) Par.?
tayendram abhyaṣiñcan // (12) Par.?
tato vai sa devānāṃ śreṣṭho 'bhavat // (13) Par.?
śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate // (14) Par.?
Duration=0.05969500541687 secs.