Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahīna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ paridhānīyā eva // (1) Par.?
te syāma deva varuṇeti maitrāvaruṇasya // (2) Par.?
iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti // (3) Par.?
ubhāv evainau tau lokāv ārabhate // (4) Par.?
vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ // (5) Par.?
vivat tṛcam // (6) Par.?
svargam evaitābhir lokaṃ vivṛṇoti // (7) Par.?
made somasya rocanendro yad abhinad valam iti // (8) Par.?
siṣāsavo ha vā ete yad dīkṣitāḥ // (9) Par.?
tasmād eṣā valavatī bhavati // (10) Par.?
ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ / (11.1) Par.?
arvāñcaṃ nunude valam iti // (11.2) Par.?
sanim etebhya etayāvarunddhe // (12) Par.?
indreṇa rocanā divo dṛḍhāni dṛṃhitāni ca / (13.1) Par.?
sthirāṇi na parāṇuda iti // (13.2) Par.?
svargam evaitayāharahar lokam avarunddhe // (14) Par.?
āhaṃ sarasvatīvator ity acchāvākasya // (15) Par.?
indrāgnyor avo vṛṇa iti // (16) Par.?
etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati // (17) Par.?
priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda // (18) Par.?
Duration=0.057941198348999 secs.