Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātithyāyā dhrauvād ity etadādi karma pratipadyate // (1.1) Par.?
paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati / (2.1) Par.?
api vā tisraḥ svayamātṛṇṇās tisraś ca viśvajyotiṣaḥ // (2.2) Par.?
tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati / (3.1) Par.?
praṇīyamānebhyo 'nubrūhīti vā // (3.2) Par.?
prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti // (4.1) Par.?
śvetam aśvaṃ purastān nayanti // (5.1) Par.?
prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati // (6.1) Par.?
iṣṭakābhir agniṃ cinoty adhvaryur yajamāno vā // (7.1) Par.?
svayaṃ cinvann ātmann agniṃ gṛhṇīte na svayaṃcityābhimṛśati // (8.1) Par.?
prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ // (9.1) Par.?
prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ // (10.1) Par.?
dakṣiṇataḥ śveto 'śvas tiṣṭhati // (11.1) Par.?
tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt // (12.1) Par.?
uttarataḥ paścād vopacāro 'gniḥ // (13.1) Par.?
vāṅ ma āsann iti sarvatrārohan pratyavarohaṃś ca japati / (14.1) Par.?
sakṛd vāntataḥ // (14.2) Par.?
Duration=0.045346021652222 secs.