Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsare sīda parivatsare sīdedāvatsare sīdeduvatsare sīdedvatsare sīda vatsare sīda / (1.1) Par.?
ekasyāṃ sīda daśasu sīda śate sīda sahasre sīdāyute sīda niyute sīda prayute sīdārbude sīda nyarbude sīda samudre sīda madhye sīda padme sīdānte sīda parārdhe sīda / (1.2) Par.?
pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda / (1.3) Par.?
ṛtam asy ṛtāya tvartebhyas tvarte sīda / (1.4) Par.?
satyam asi satyāya tvā satyebhyas tvā satye sīda / (1.5) Par.?
saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda / (1.6) Par.?
saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda / (1.7) Par.?
saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ // (1.8) Par.?
Duration=0.014332056045532 secs.