Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, bricks

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ / (1.1) Par.?
daśa daśa pratidiśam akṣṇayā daśa / (1.2) Par.?
madhye 'ntarām upadhāya bāhyāṃ bāhyām // (1.3) Par.?
prācī diśām iti pañcāśatam apānabhṛto yathā prāṇabhṛtaḥ / (2.1) Par.?
bāhyām upadhāyāntarāmantarām // (2.2) Par.?
āyuṣaḥ prāṇaṃ saṃtanu / (3.1) Par.?
prāṇād apānaṃ saṃtanu / (3.2) Par.?
apānād vyānaṃ saṃtanu / (3.3) Par.?
vyānāc cakṣuḥ saṃtanu / (3.4) Par.?
cakṣuṣaḥ śrotraṃ saṃtanu / (3.5) Par.?
śrotrān manaḥ saṃtanu / (3.6) Par.?
manaso vācaṃ saṃtanu / (3.7) Par.?
vāca ātmānaṃ saṃtanu / (3.8) Par.?
ātmanaḥ pṛthivīṃ saṃtanu / (3.9) Par.?
pṛthivyā antarikṣaṃ saṃtanu / (3.10) Par.?
antarikṣād divaṃ saṃtanu / (3.11) Par.?
divaḥ suvaḥ saṃtanv iti dvādaśa saṃtatīḥ // (3.12) Par.?
pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ / (4.1) Par.?
antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ / (4.2) Par.?
dyaur vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ / (4.3) Par.?
ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ / (4.4) Par.?
viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ // (4.5) Par.?
artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati // (5.1) Par.?
evam uttarā uttarair mantraiḥ pratidiśam anusītam / (6.1) Par.?
catasro madhye // (6.2) Par.?
śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi // (7.1) Par.?
Duration=0.071316957473755 secs.