Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati / (1.1) Par.?
vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ // (1.2) Par.?
āhavanīyanyante somagrahair avatiṣṭhante / (2.1) Par.?
mārjālīyanyante surāgrahaiḥ // (2.2) Par.?
pracarati somagrahaiḥ // (3.1) Par.?
vaṣaṭkārānuvaṣaṭkārau surāgrahān anuprakampayanti // (4.1) Par.?
vyākhyātaḥ somasya bhakṣaḥ // (5.1) Par.?
virāṭchandasa iti bhakṣamantraṃ namati // (6.1) Par.?
mārutyā avadānīyāni somagrahāṃś cartvigbhya upaharanti / (7.1) Par.?
anavadānīyāni surāgrahāṃś ca vājasṛdbhyaḥ // (7.2) Par.?
tāni dakṣiṇasyāṃ vediśroṇyāṃ vimāthīkṛtya bhakṣayanti // (8.1) Par.?
kakudo rājaputro dhruvagopo naivāragopo vā prāśnīyāt / (9.1) Par.?
sarvaṃ vā kakudam upariṣṭāt sarvasomebhyaḥ // (9.2) Par.?
atra sārasvataprabhṛtīnāṃ daivatena pracarati // (10.1) Par.?
yajñāraṇye pracarantīti vijñāyate // (11.1) Par.?
tad yatreṣṭā anūyājā bhavanty avyūḍhāḥ srucaḥ / (12.1) Par.?
tad etaiḥ pracareyuḥ / (12.2) Par.?
tad u tathā na kuryāt / (12.3) Par.?
hvalati vā etad yajño yad evaṃ kurvantīti // (12.4) Par.?
tasmād yatraiva pūrveṣāṃ vapābhiś careyus tad itareṣām / (13.1) Par.?
yatro haiva havirbhis taddhavirbhiḥ // (13.2) Par.?
saṃtiṣṭhate vājapeyaḥ // (14.1) Par.?
teneṣṭvā sautrāmaṇyā yajeta / (15.1) Par.?
maitrāvaruṇyā vāmikṣayā // (15.2) Par.?
yāvajjīvaṃ na kaṃcana pratyavarohet // (16.1) Par.?
bṛhaspatisavena vā pratyavarohaṇīyena yajeta // (17.1) Par.?
śvetacchattrī ha bhavatīti vijñāyate // (18.1) Par.?
Duration=0.153568983078 secs.