Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daṇḍo vārāhī upānahāv ity eke // (1.1) Par.?
daṇḍo vā śuṣko vā dṛtir jaradupānahau vā // (2.1) Par.?
tāny abhyavasnāpya pratirājabhyaḥ prahiṇoti // (3.1) Par.?
abhyaṣikṣi rājābhūvam ity āvedayate // (4.1) Par.?
aparāhṇe ṣaḍbhiḥ prayujāṃ havirbhir yajate / (5.1) Par.?
āgneyam aṣṭākapālam iti // (5.2) Par.?
dakṣiṇo rathavāhanavāho dakṣiṇā // (6.1) Par.?
śvo bhūte ṣaḍbhir uttaraiḥ // (7.1) Par.?
uttaro rathavāhanavāho dakṣiṇā // (8.1) Par.?
saṃvatsaram agnihotraṃ hutvā keśavapanīyenātirātreṇa yajate // (9.1) Par.?
ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ // (10.1) Par.?
teṣām ādipravādair ādito vāpayate / (11.1) Par.?
antapravādair antataḥ // (11.2) Par.?
anantaraṃ vyuṣṭidvirātreṇa yajate // (12.1) Par.?
agniṣṭomaḥ pūrvam ahar bhavati / (13.1) Par.?
atirātra uttaram // (13.2) Par.?
paurṇamāsyāṃ pūrvam ahar bhavati / (14.1) Par.?
vyaṣṭakāyām uttaram // (14.2) Par.?
amāvāsyāyāṃ vā pūrvam ahaḥ / (15.1) Par.?
uddṛṣṭa uttaram // (15.2) Par.?
āpūryamāṇapakṣasya vā ye puṇye ahanī syātām // (16.1) Par.?
pañca pūrve 'hann aikādaśinān ālabhante / (17.1) Par.?
ṣaḍ uttare // (17.2) Par.?
kṣatrāṇāṃ dhṛtis triṣṭomo 'gniṣṭomaḥ pañcāpavargaḥ // (18.1) Par.?
tenāntato yajeta // (19.1) Par.?
saṃtiṣṭhate rājasūyaḥ // (20.1) Par.?
teneṣṭvā sautrāmaṇyā yajeta / (21.1) Par.?
maitrāvaruṇyā vāmikṣayā // (21.2) Par.?
nānāvabhṛthāny ahāny anyatra dvirātrasya prathamāt prathamāt // (22.1) Par.?
Duration=0.054637908935547 secs.