UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14512
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devā vai caturhotṛbhir yajñam atanvata / (1.1)
Par.?
te vi pāpmanā bhrātṛvyeṇājayanta / (1.2)
Par.?
abhi suvargaṃ lokam ajayan / (1.3)
Par.?
ya evaṃ vidvāṃś caturhotṛbhir yajñaṃ tanute / (1.4)
Par.?
vi pāpmanā bhrātṛvyeṇa jayate / (1.5)
Par.?
abhi suvargaṃ lokaṃ jayati / (1.6)
Par.?
ṣaḍḍhotrā prāyaṇīyam āsādayati / (1.7)
Par.?
amuṣmai vai lokāya ṣaḍḍhotā / (1.8)
Par.?
ghnanti khalu vā etat somam / (1.9)
Par.?
yad abhiṣuṇvanti // (1.10)
Par.?
ṛjudhaivainam amuṃ lokaṃ gamayati / (2.1)
Par.?
caturhotrātithyam / (2.2)
Par.?
yaśo vai caturhotā / (2.3)
Par.?
yaśa evātman dhatte / (2.4)
Par.?
pañcahotrā paśum upasādayati / (2.5)
Par.?
suvargyo vai pañcahotā / (2.6)
Par.?
yajamānaḥ paśuḥ / (2.7)
Par.?
yajamānam eva suvargaṃ lokaṃ gamayati / (2.8)
Par.?
grahān gṛhītvā saptahotāraṃ juhoti / (2.9)
Par.?
indriyaṃ vai saptahotā // (2.10)
Par.?
indriyam evātman dhatte / (3.1)
Par.?
yo vai caturhotṝn anusavanaṃ tarpayati / (3.2)
Par.?
tṛpyati prajayā paśubhiḥ / (3.3)
Par.?
upainaṃ somapītho namati / (3.4) Par.?
bahiṣpavamāne daśahotāraṃ vyācakṣīta / (3.5)
Par.?
mādhyandine pavamāne caturhotāram / (3.6)
Par.?
ārbhave pavamāne pañcahotāram / (3.7)
Par.?
pitṛyajñe ṣaḍḍhotāram / (3.8)
Par.?
yajñāyajñiyasya stotre saptahotāram / (3.9)
Par.?
anusavanam evaināṃs tarpayati // (3.10)
Par.?
tṛpyati prajayā paśubhiḥ / (4.1)
Par.?
upainaṃ somapītho namati / (4.2)
Par.?
devā vai caturhotṛbhiḥ sattram āsata / (4.3)
Par.?
ṛddhiparimitaṃ yaśaskāmāḥ / (4.4)
Par.?
yan naḥ prathamaṃ yaśa ṛchāt / (4.6)
Par.?
sarveṣāṃ nas tat sahāsad iti / (4.7)
Par.?
somaś caturhotrā / (4.8)
Par.?
agniḥ pañcahotrā / (4.9)
Par.?
dhātā ṣaḍḍhotrā // (4.10)
Par.?
indraḥ saptahotrā / (5.1)
Par.?
prajāpatir daśahotrā / (5.2)
Par.?
teṣāṃ somaṃ rājānaṃ yaśa ārchat / (5.3)
Par.?
tan nyakāmayata / (5.4)
Par.?
tenāpākrāmat / (5.5)
Par.?
tena pralāyam acarat / (5.6)
Par.?
taṃ devāḥ praiṣaiḥ praiṣam aicchan / (5.7)
Par.?
tat praiṣāṇāṃ praiṣatvam / (5.8)
Par.?
nividbhir nyavedayan / (5.9)
Par.?
tan nividāṃ nivittvam // (5.10)
Par.?
āprībhir āpnuvan / (6.1)
Par.?
tad āprīṇām āpritvam / (6.2)
Par.?
tasya yaśo vyagṛhṇata / (6.4)
Par.?
te grahā abhavan / (6.5)
Par.?
tad grahāṇāṃ grahatvam / (6.6)
Par.?
yasyaivaṃ viduṣo grahā gṛhyante / (6.7)
Par.?
tasya tv eva gṛhītāḥ / (6.8)
Par.?
yo vai naḥ śreṣṭho 'bhūt // (6.10)
Par.?
tam avadhiṣma / (7.1)
Par.?
punar imaṃ suvāmahā iti / (7.2)
Par.?
taṃ chandobhir asuvanta / (7.3)
Par.?
tac chandasāṃ chandastvam / (7.4)
Par.?
sāmnā samānayan / (7.5)
Par.?
tat sāmnaḥ sāmatvam / (7.6)
Par.?
ukthair udasthāpayan / (7.7)
Par.?
tad ukthānām ukthatvam / (7.8)
Par.?
ya evaṃ veda / (7.9)
Par.?
praty eva tiṣṭhati // (7.10)
Par.?
sarvam āyur eti / (8.1)
Par.?
somo vai yaśaḥ / (8.2)
Par.?
ya evaṃ vidvānt somam āgacchati / (8.3)
Par.?
yaśa evainam ṛcchati / (8.4)
Par.?
tasmād āhuḥ / (8.5)
Par.?
yaś caivaṃ veda yaś ca na / (8.6)
Par.?
tāv ubhau somam āgacchataḥ / (8.7)
Par.?
somo hi yaśaḥ / (8.8)
Par.?
taṃ tvāva yaśa ṛcchatīty āhuḥ / (8.9)
Par.?
yaḥ some somaṃ prāheti / (8.10)
Par.?
tasmāt some somaḥ procyaḥ / (8.11)
Par.?
yaśa evainam ṛcchati // (8.12)
Par.?
Duration=0.47082304954529 secs.