Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ehi yajamānety āha // (1) Par.?
havirdhānaṃ praviśanty adhvaryuyajamānapratiprasthātragnīdunnetāraḥ // (2) Par.?
patnī cāpareṇa // (3) Par.?
apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti // (4) Par.?
apagṛhya punaḥ kadā caneti // (5) Par.?
dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti // (6) Par.?
upāṃśusavanena miśrayati vivasvann ādityeti // (7) Par.?
upāṃśusavanam unnetre prayacchati // (8) Par.?
āsṛja grāvṇa iti cāha // (9) Par.?
ādhavanīye camase vā somavati grāvṇo 'vadhāya sthāne nidadhāti // (10) Par.?
apāvṛtadvāre niṣkrāmato graham apidhāya pāṇinā sthālyā vānvārabdhe // (11) Par.?
ādityebhyo 'nubrūhīti // (12) Par.?
praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti // (13) Par.?
hutvā pratiprasthātre prayacchati śeṣau // (14) Par.?
atra sarpaṇam ādityagrahasya prāk tṛtīyasavanaśruteḥ // (15) Par.?
Duration=0.03275203704834 secs.