UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12533
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śamyvantaṃ bhavati // (1)
Par.?
abhikrāntyai tad rūpam // (2)
Par.?
tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat // (3)
Par.?
yadveva śamyvantaṃ bhavati // (4)
Par.?
sarvā ha vai devatāḥ prāyaṇīye saṃgacchante // (5)
Par.?
sa yo 'tra saṃyājayet // (6)
Par.?
yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat // (7)
Par.?
yastaṃ tatra brūyāt // (8)
Par.?
saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt // (9)
Par.?
sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt // (10)
Par.?
tasmād u śamyvantaṃ bhavati // (11)
Par.?
devatānām asamarāya // (12)
Par.?
asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī // (13)
Par.?
ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta // (14)
Par.?
te somena rājñaibhyo lokebhyo 'surān anudanta // (15) Par.?
tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate // (16)
Par.?
Duration=0.04369592666626 secs.